अक्षोभ्य _akṣōbhya

अक्षोभ्य _akṣōbhya
अक्षोभ्य a. [क्षोभ्यते विचाल्यते; क्षुभ्-णिच् कर्मणि यत्. न. त.] Immovable, imperturbable; अक्षोभ्यः स नवोप्यासीत् R.17. 44. was unassailable
-भ्यः 1 A particular sage (तन्त्रोक्तो द्वितीयविद्योपासकः तद्देवतायाः शिरसि नागरूपेण स्थितः ऋषिभेदः; अक्षोभ्योस्या ऋषिः प्रोक्तः -Tv.).
-2 N. of a Buddha.
-3 An immense number, said by Buddhists to be 1 विवर.
-Comp. -कवचम् [अक्षोभाय हितं अक्षोभ्यम्] a sort of कवच or armour referred to in Tantras.

Sanskrit-English dictionary. 2013.

Игры ⚽ Нужно решить контрольную?

Share the article and excerpts

Direct link
Do a right-click on the link above
and select “Copy Link”